B 368-8 Darśapaurṇamāsasthālipākaprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 368/8
Title: Darśapaurṇamāsasthālipākaprayoga
Dimensions: 21.6 x 10 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1850
Acc No.: NAK 5/4342
Remarks:


Reel No. B 368-8 Inventory No. 16259

Title Darśapaurṇamāsasya Sthālīpākaprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.6 x 10.0 cm

Folios 3

Lines per Folio 7

Foliation figures in upper left-hand margin under the abbreviation sthālī. and in the lower right-hand margin of the verso

Scribe Kāśīnātha Brāhmaṇa

Date of Copying Saṃ 1850

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 5/4342

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

atha sthālīpākaḥ sumuka(!)ś caikaºº puṇyatithauºº śrīparameśvaraprītyarthaṃ darśapūrṇamāsābhyāṃ yakṣye taredānī[ṃ] pathikṛntamukha paurṇamāsasthālīpākam ahaṃ kariṣye amāvāsyāyāṃ tatredānī[ṃ] pathikṛnnamukha amukadarśasthālīpākam ahaṃ kariṣye 2 catvāri śṛṅgā trayoºº sumukho varado bhava sthālīpākahome devatāparigrahārtham anvādhānaṃ kariṣye sami[t]trayam ādāya oṃ śraddha(ṇa) hi satyena tvāhvayāmiti triḥ3 (fol. 1v1–6)

End

darśepīḍapitṛyajñalopanimittaṃ saptahotāraṃ hutvā 4 sāṃgatā siddhyarthaṃ sarvaprāyaścittaṃ hutvā svarākṣayate nyūnaṃ tasmai ta upayajñe tiriktaṃ tasmaiºº tasmai te na mama anena yathājñānena sthālīpākahomakarmaṇā śrīyajñanārāyaṇasvarūpī parameśvara[ḥ] prīyatāṃ na mama oṃ tatsat brahmārpaṇam astu (fol. 4v2–6)

Colophon

saṃvat 1850 śrāvaṇamāse kṛṣṇapakṣe dvitīyāyāṃ guruvāsare likhitam idaṃ kāśyāṃ kāśīnāthabrāhmaṇēna || || || (fol. 4v6–7)

Microfilm Details

Reel No. B 368/8

Date of Filming 21-11-1972

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 20-07-2009

Bibliography